Declension table of ?sasaptadvīpa

Deva

MasculineSingularDualPlural
Nominativesasaptadvīpaḥ sasaptadvīpau sasaptadvīpāḥ
Vocativesasaptadvīpa sasaptadvīpau sasaptadvīpāḥ
Accusativesasaptadvīpam sasaptadvīpau sasaptadvīpān
Instrumentalsasaptadvīpena sasaptadvīpābhyām sasaptadvīpaiḥ sasaptadvīpebhiḥ
Dativesasaptadvīpāya sasaptadvīpābhyām sasaptadvīpebhyaḥ
Ablativesasaptadvīpāt sasaptadvīpābhyām sasaptadvīpebhyaḥ
Genitivesasaptadvīpasya sasaptadvīpayoḥ sasaptadvīpānām
Locativesasaptadvīpe sasaptadvīpayoḥ sasaptadvīpeṣu

Compound sasaptadvīpa -

Adverb -sasaptadvīpam -sasaptadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria