Declension table of ?sasampadā

Deva

FeminineSingularDualPlural
Nominativesasampadā sasampade sasampadāḥ
Vocativesasampade sasampade sasampadāḥ
Accusativesasampadām sasampade sasampadāḥ
Instrumentalsasampadayā sasampadābhyām sasampadābhiḥ
Dativesasampadāyai sasampadābhyām sasampadābhyaḥ
Ablativesasampadāyāḥ sasampadābhyām sasampadābhyaḥ
Genitivesasampadāyāḥ sasampadayoḥ sasampadānām
Locativesasampadāyām sasampadayoḥ sasampadāsu

Adverb -sasampadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria