Declension table of ?sasampad

Deva

NeuterSingularDualPlural
Nominativesasampāt sasampādī sasampādaḥ
Vocativesasampāt sasampādī sasampādaḥ
Accusativesasampādam sasampādī sasampādaḥ
Instrumentalsasampadā sasampādbhyām sasampādbhiḥ
Dativesasampade sasampādbhyām sasampādbhyaḥ
Ablativesasampadaḥ sasampādbhyām sasampādbhyaḥ
Genitivesasampadaḥ sasampādoḥ sasampādām
Locativesasampadi sasampādoḥ sasampātsu

Compound sasampat -

Adverb -sasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria