Declension table of ?sasampad

Deva

MasculineSingularDualPlural
Nominativesasampāt sasampādau sasampādaḥ
Vocativesasampāt sasampādau sasampādaḥ
Accusativesasampādam sasampādau sasampādaḥ
Instrumentalsasampadā sasampādbhyām sasampādbhiḥ
Dativesasampade sasampādbhyām sasampādbhyaḥ
Ablativesasampadaḥ sasampādbhyām sasampādbhyaḥ
Genitivesasampadaḥ sasampādoḥ sasampādām
Locativesasampadi sasampādoḥ sasampātsu

Compound sasampat -

Adverb -sasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria