Declension table of ?sasampātin

Deva

MasculineSingularDualPlural
Nominativesasampātī sasampātinau sasampātinaḥ
Vocativesasampātin sasampātinau sasampātinaḥ
Accusativesasampātinam sasampātinau sasampātinaḥ
Instrumentalsasampātinā sasampātibhyām sasampātibhiḥ
Dativesasampātine sasampātibhyām sasampātibhyaḥ
Ablativesasampātinaḥ sasampātibhyām sasampātibhyaḥ
Genitivesasampātinaḥ sasampātinoḥ sasampātinām
Locativesasampātini sasampātinoḥ sasampātiṣu

Compound sasampāti -

Adverb -sasampāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria