Declension table of ?sasambhrama

Deva

MasculineSingularDualPlural
Nominativesasambhramaḥ sasambhramau sasambhramāḥ
Vocativesasambhrama sasambhramau sasambhramāḥ
Accusativesasambhramam sasambhramau sasambhramān
Instrumentalsasambhrameṇa sasambhramābhyām sasambhramaiḥ sasambhramebhiḥ
Dativesasambhramāya sasambhramābhyām sasambhramebhyaḥ
Ablativesasambhramāt sasambhramābhyām sasambhramebhyaḥ
Genitivesasambhramasya sasambhramayoḥ sasambhramāṇām
Locativesasambhrame sasambhramayoḥ sasambhrameṣu

Compound sasambhrama -

Adverb -sasambhramam -sasambhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria