Declension table of ?sasambhārayajuṣkā

Deva

FeminineSingularDualPlural
Nominativesasambhārayajuṣkā sasambhārayajuṣke sasambhārayajuṣkāḥ
Vocativesasambhārayajuṣke sasambhārayajuṣke sasambhārayajuṣkāḥ
Accusativesasambhārayajuṣkām sasambhārayajuṣke sasambhārayajuṣkāḥ
Instrumentalsasambhārayajuṣkayā sasambhārayajuṣkābhyām sasambhārayajuṣkābhiḥ
Dativesasambhārayajuṣkāyai sasambhārayajuṣkābhyām sasambhārayajuṣkābhyaḥ
Ablativesasambhārayajuṣkāyāḥ sasambhārayajuṣkābhyām sasambhārayajuṣkābhyaḥ
Genitivesasambhārayajuṣkāyāḥ sasambhārayajuṣkayoḥ sasambhārayajuṣkāṇām
Locativesasambhārayajuṣkāyām sasambhārayajuṣkayoḥ sasambhārayajuṣkāsu

Adverb -sasambhārayajuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria