Declension table of ?sasainyabalavāhana

Deva

NeuterSingularDualPlural
Nominativesasainyabalavāhanam sasainyabalavāhane sasainyabalavāhanāni
Vocativesasainyabalavāhana sasainyabalavāhane sasainyabalavāhanāni
Accusativesasainyabalavāhanam sasainyabalavāhane sasainyabalavāhanāni
Instrumentalsasainyabalavāhanena sasainyabalavāhanābhyām sasainyabalavāhanaiḥ
Dativesasainyabalavāhanāya sasainyabalavāhanābhyām sasainyabalavāhanebhyaḥ
Ablativesasainyabalavāhanāt sasainyabalavāhanābhyām sasainyabalavāhanebhyaḥ
Genitivesasainyabalavāhanasya sasainyabalavāhanayoḥ sasainyabalavāhanānām
Locativesasainyabalavāhane sasainyabalavāhanayoḥ sasainyabalavāhaneṣu

Compound sasainyabalavāhana -

Adverb -sasainyabalavāhanam -sasainyabalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria