Declension table of sasaṅgatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasaṅgatvam | sasaṅgatve | sasaṅgatvāni |
Vocative | sasaṅgatva | sasaṅgatve | sasaṅgatvāni |
Accusative | sasaṅgatvam | sasaṅgatve | sasaṅgatvāni |
Instrumental | sasaṅgatvena | sasaṅgatvābhyām | sasaṅgatvaiḥ |
Dative | sasaṅgatvāya | sasaṅgatvābhyām | sasaṅgatvebhyaḥ |
Ablative | sasaṅgatvāt | sasaṅgatvābhyām | sasaṅgatvebhyaḥ |
Genitive | sasaṅgatvasya | sasaṅgatvayoḥ | sasaṅgatvānām |
Locative | sasaṅgatve | sasaṅgatvayoḥ | sasaṅgatveṣu |