Declension table of ?sasaṅga

Deva

NeuterSingularDualPlural
Nominativesasaṅgam sasaṅge sasaṅgāni
Vocativesasaṅga sasaṅge sasaṅgāni
Accusativesasaṅgam sasaṅge sasaṅgāni
Instrumentalsasaṅgena sasaṅgābhyām sasaṅgaiḥ
Dativesasaṅgāya sasaṅgābhyām sasaṅgebhyaḥ
Ablativesasaṅgāt sasaṅgābhyām sasaṅgebhyaḥ
Genitivesasaṅgasya sasaṅgayoḥ sasaṅgānām
Locativesasaṅge sasaṅgayoḥ sasaṅgeṣu

Compound sasaṅga -

Adverb -sasaṅgam -sasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria