Declension table of ?sasadbhāva

Deva

MasculineSingularDualPlural
Nominativesasadbhāvaḥ sasadbhāvau sasadbhāvāḥ
Vocativesasadbhāva sasadbhāvau sasadbhāvāḥ
Accusativesasadbhāvam sasadbhāvau sasadbhāvān
Instrumentalsasadbhāvena sasadbhāvābhyām sasadbhāvaiḥ sasadbhāvebhiḥ
Dativesasadbhāvāya sasadbhāvābhyām sasadbhāvebhyaḥ
Ablativesasadbhāvāt sasadbhāvābhyām sasadbhāvebhyaḥ
Genitivesasadbhāvasya sasadbhāvayoḥ sasadbhāvānām
Locativesasadbhāve sasadbhāvayoḥ sasadbhāveṣu

Compound sasadbhāva -

Adverb -sasadbhāvam -sasadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria