Declension table of ?sasātyaka

Deva

NeuterSingularDualPlural
Nominativesasātyakam sasātyake sasātyakāni
Vocativesasātyaka sasātyake sasātyakāni
Accusativesasātyakam sasātyake sasātyakāni
Instrumentalsasātyakena sasātyakābhyām sasātyakaiḥ
Dativesasātyakāya sasātyakābhyām sasātyakebhyaḥ
Ablativesasātyakāt sasātyakābhyām sasātyakebhyaḥ
Genitivesasātyakasya sasātyakayoḥ sasātyakānām
Locativesasātyake sasātyakayoḥ sasātyakeṣu

Compound sasātyaka -

Adverb -sasātyakam -sasātyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria