Declension table of ?sasārtha

Deva

NeuterSingularDualPlural
Nominativesasārtham sasārthe sasārthāni
Vocativesasārtha sasārthe sasārthāni
Accusativesasārtham sasārthe sasārthāni
Instrumentalsasārthena sasārthābhyām sasārthaiḥ
Dativesasārthāya sasārthābhyām sasārthebhyaḥ
Ablativesasārthāt sasārthābhyām sasārthebhyaḥ
Genitivesasārthasya sasārthayoḥ sasārthānām
Locativesasārthe sasārthayoḥ sasārtheṣu

Compound sasārtha -

Adverb -sasārtham -sasārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria