Declension table of ?sasārathi

Deva

NeuterSingularDualPlural
Nominativesasārathi sasārathinī sasārathīni
Vocativesasārathi sasārathinī sasārathīni
Accusativesasārathi sasārathinī sasārathīni
Instrumentalsasārathinā sasārathibhyām sasārathibhiḥ
Dativesasārathine sasārathibhyām sasārathibhyaḥ
Ablativesasārathinaḥ sasārathibhyām sasārathibhyaḥ
Genitivesasārathinaḥ sasārathinoḥ sasārathīnām
Locativesasārathini sasārathinoḥ sasārathiṣu

Compound sasārathi -

Adverb -sasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria