Declension table of ?sasādi

Deva

NeuterSingularDualPlural
Nominativesasādi sasādinī sasādīni
Vocativesasādi sasādinī sasādīni
Accusativesasādi sasādinī sasādīni
Instrumentalsasādinā sasādibhyām sasādibhiḥ
Dativesasādine sasādibhyām sasādibhyaḥ
Ablativesasādinaḥ sasādibhyām sasādibhyaḥ
Genitivesasādinaḥ sasādinoḥ sasādīnām
Locativesasādini sasādinoḥ sasādiṣu

Compound sasādi -

Adverb -sasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria