Declension table of ?sasādi

Deva

MasculineSingularDualPlural
Nominativesasādiḥ sasādī sasādayaḥ
Vocativesasāde sasādī sasādayaḥ
Accusativesasādim sasādī sasādīn
Instrumentalsasādinā sasādibhyām sasādibhiḥ
Dativesasādaye sasādibhyām sasādibhyaḥ
Ablativesasādeḥ sasādibhyām sasādibhyaḥ
Genitivesasādeḥ sasādyoḥ sasādīnām
Locativesasādau sasādyoḥ sasādiṣu

Compound sasādi -

Adverb -sasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria