Declension table of ?sasādhvīkā

Deva

FeminineSingularDualPlural
Nominativesasādhvīkā sasādhvīke sasādhvīkāḥ
Vocativesasādhvīke sasādhvīke sasādhvīkāḥ
Accusativesasādhvīkām sasādhvīke sasādhvīkāḥ
Instrumentalsasādhvīkayā sasādhvīkābhyām sasādhvīkābhiḥ
Dativesasādhvīkāyai sasādhvīkābhyām sasādhvīkābhyaḥ
Ablativesasādhvīkāyāḥ sasādhvīkābhyām sasādhvīkābhyaḥ
Genitivesasādhvīkāyāḥ sasādhvīkayoḥ sasādhvīkānām
Locativesasādhvīkāyām sasādhvīkayoḥ sasādhvīkāsu

Adverb -sasādhvīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria