Declension table of ?sasādhvasā

Deva

FeminineSingularDualPlural
Nominativesasādhvasā sasādhvase sasādhvasāḥ
Vocativesasādhvase sasādhvase sasādhvasāḥ
Accusativesasādhvasām sasādhvase sasādhvasāḥ
Instrumentalsasādhvasayā sasādhvasābhyām sasādhvasābhiḥ
Dativesasādhvasāyai sasādhvasābhyām sasādhvasābhyaḥ
Ablativesasādhvasāyāḥ sasādhvasābhyām sasādhvasābhyaḥ
Genitivesasādhvasāyāḥ sasādhvasayoḥ sasādhvasānām
Locativesasādhvasāyām sasādhvasayoḥ sasādhvasāsu

Adverb -sasādhvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria