Declension table of ?sasādhvasa

Deva

MasculineSingularDualPlural
Nominativesasādhvasaḥ sasādhvasau sasādhvasāḥ
Vocativesasādhvasa sasādhvasau sasādhvasāḥ
Accusativesasādhvasam sasādhvasau sasādhvasān
Instrumentalsasādhvasena sasādhvasābhyām sasādhvasaiḥ sasādhvasebhiḥ
Dativesasādhvasāya sasādhvasābhyām sasādhvasebhyaḥ
Ablativesasādhvasāt sasādhvasābhyām sasādhvasebhyaḥ
Genitivesasādhvasasya sasādhvasayoḥ sasādhvasānām
Locativesasādhvase sasādhvasayoḥ sasādhvaseṣu

Compound sasādhvasa -

Adverb -sasādhvasam -sasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria