Declension table of ?sasaṭa

Deva

NeuterSingularDualPlural
Nominativesasaṭam sasaṭe sasaṭāni
Vocativesasaṭa sasaṭe sasaṭāni
Accusativesasaṭam sasaṭe sasaṭāni
Instrumentalsasaṭena sasaṭābhyām sasaṭaiḥ
Dativesasaṭāya sasaṭābhyām sasaṭebhyaḥ
Ablativesasaṭāt sasaṭābhyām sasaṭebhyaḥ
Genitivesasaṭasya sasaṭayoḥ sasaṭānām
Locativesasaṭe sasaṭayoḥ sasaṭeṣu

Compound sasaṭa -

Adverb -sasaṭam -sasaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria