Declension table of ?sasaṭa

Deva

MasculineSingularDualPlural
Nominativesasaṭaḥ sasaṭau sasaṭāḥ
Vocativesasaṭa sasaṭau sasaṭāḥ
Accusativesasaṭam sasaṭau sasaṭān
Instrumentalsasaṭena sasaṭābhyām sasaṭaiḥ sasaṭebhiḥ
Dativesasaṭāya sasaṭābhyām sasaṭebhyaḥ
Ablativesasaṭāt sasaṭābhyām sasaṭebhyaḥ
Genitivesasaṭasya sasaṭayoḥ sasaṭānām
Locativesasaṭe sasaṭayoḥ sasaṭeṣu

Compound sasaṭa -

Adverb -sasaṭam -sasaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria