Declension table of ?sasaṃśaya

Deva

NeuterSingularDualPlural
Nominativesasaṃśayam sasaṃśaye sasaṃśayāni
Vocativesasaṃśaya sasaṃśaye sasaṃśayāni
Accusativesasaṃśayam sasaṃśaye sasaṃśayāni
Instrumentalsasaṃśayena sasaṃśayābhyām sasaṃśayaiḥ
Dativesasaṃśayāya sasaṃśayābhyām sasaṃśayebhyaḥ
Ablativesasaṃśayāt sasaṃśayābhyām sasaṃśayebhyaḥ
Genitivesasaṃśayasya sasaṃśayayoḥ sasaṃśayānām
Locativesasaṃśaye sasaṃśayayoḥ sasaṃśayeṣu

Compound sasaṃśaya -

Adverb -sasaṃśayam -sasaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria