Declension table of sasaṃvādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasaṃvādā | sasaṃvāde | sasaṃvādāḥ |
Vocative | sasaṃvāde | sasaṃvāde | sasaṃvādāḥ |
Accusative | sasaṃvādām | sasaṃvāde | sasaṃvādāḥ |
Instrumental | sasaṃvādayā | sasaṃvādābhyām | sasaṃvādābhiḥ |
Dative | sasaṃvādāyai | sasaṃvādābhyām | sasaṃvādābhyaḥ |
Ablative | sasaṃvādāyāḥ | sasaṃvādābhyām | sasaṃvādābhyaḥ |
Genitive | sasaṃvādāyāḥ | sasaṃvādayoḥ | sasaṃvādānām |
Locative | sasaṃvādāyām | sasaṃvādayoḥ | sasaṃvādāsu |