Declension table of ?sasaṃvādā

Deva

FeminineSingularDualPlural
Nominativesasaṃvādā sasaṃvāde sasaṃvādāḥ
Vocativesasaṃvāde sasaṃvāde sasaṃvādāḥ
Accusativesasaṃvādām sasaṃvāde sasaṃvādāḥ
Instrumentalsasaṃvādayā sasaṃvādābhyām sasaṃvādābhiḥ
Dativesasaṃvādāyai sasaṃvādābhyām sasaṃvādābhyaḥ
Ablativesasaṃvādāyāḥ sasaṃvādābhyām sasaṃvādābhyaḥ
Genitivesasaṃvādāyāḥ sasaṃvādayoḥ sasaṃvādānām
Locativesasaṃvādāyām sasaṃvādayoḥ sasaṃvādāsu

Adverb -sasaṃvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria