Declension table of ?sasantāna

Deva

NeuterSingularDualPlural
Nominativesasantānam sasantāne sasantānāni
Vocativesasantāna sasantāne sasantānāni
Accusativesasantānam sasantāne sasantānāni
Instrumentalsasantānena sasantānābhyām sasantānaiḥ
Dativesasantānāya sasantānābhyām sasantānebhyaḥ
Ablativesasantānāt sasantānābhyām sasantānebhyaḥ
Genitivesasantānasya sasantānayoḥ sasantānānām
Locativesasantāne sasantānayoḥ sasantāneṣu

Compound sasantāna -

Adverb -sasantānam -sasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria