Declension table of ?sasaṃrambhā

Deva

FeminineSingularDualPlural
Nominativesasaṃrambhā sasaṃrambhe sasaṃrambhāḥ
Vocativesasaṃrambhe sasaṃrambhe sasaṃrambhāḥ
Accusativesasaṃrambhām sasaṃrambhe sasaṃrambhāḥ
Instrumentalsasaṃrambhayā sasaṃrambhābhyām sasaṃrambhābhiḥ
Dativesasaṃrambhāyai sasaṃrambhābhyām sasaṃrambhābhyaḥ
Ablativesasaṃrambhāyāḥ sasaṃrambhābhyām sasaṃrambhābhyaḥ
Genitivesasaṃrambhāyāḥ sasaṃrambhayoḥ sasaṃrambhāṇām
Locativesasaṃrambhāyām sasaṃrambhayoḥ sasaṃrambhāsu

Adverb -sasaṃrambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria