Declension table of ?sasaṃrambha

Deva

NeuterSingularDualPlural
Nominativesasaṃrambham sasaṃrambhe sasaṃrambhāṇi
Vocativesasaṃrambha sasaṃrambhe sasaṃrambhāṇi
Accusativesasaṃrambham sasaṃrambhe sasaṃrambhāṇi
Instrumentalsasaṃrambheṇa sasaṃrambhābhyām sasaṃrambhaiḥ
Dativesasaṃrambhāya sasaṃrambhābhyām sasaṃrambhebhyaḥ
Ablativesasaṃrambhāt sasaṃrambhābhyām sasaṃrambhebhyaḥ
Genitivesasaṃrambhasya sasaṃrambhayoḥ sasaṃrambhāṇām
Locativesasaṃrambhe sasaṃrambhayoḥ sasaṃrambheṣu

Compound sasaṃrambha -

Adverb -sasaṃrambham -sasaṃrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria