Declension table of ?sasaṃrambha

Deva

MasculineSingularDualPlural
Nominativesasaṃrambhaḥ sasaṃrambhau sasaṃrambhāḥ
Vocativesasaṃrambha sasaṃrambhau sasaṃrambhāḥ
Accusativesasaṃrambham sasaṃrambhau sasaṃrambhān
Instrumentalsasaṃrambheṇa sasaṃrambhābhyām sasaṃrambhaiḥ sasaṃrambhebhiḥ
Dativesasaṃrambhāya sasaṃrambhābhyām sasaṃrambhebhyaḥ
Ablativesasaṃrambhāt sasaṃrambhābhyām sasaṃrambhebhyaḥ
Genitivesasaṃrambhasya sasaṃrambhayoḥ sasaṃrambhāṇām
Locativesasaṃrambhe sasaṃrambhayoḥ sasaṃrambheṣu

Compound sasaṃrambha -

Adverb -sasaṃrambham -sasaṃrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria