Declension table of ?sasannāma

Deva

NeuterSingularDualPlural
Nominativesasannāmam sasannāme sasannāmāni
Vocativesasannāma sasannāme sasannāmāni
Accusativesasannāmam sasannāme sasannāmāni
Instrumentalsasannāmena sasannāmābhyām sasannāmaiḥ
Dativesasannāmāya sasannāmābhyām sasannāmebhyaḥ
Ablativesasannāmāt sasannāmābhyām sasannāmebhyaḥ
Genitivesasannāmasya sasannāmayoḥ sasannāmānām
Locativesasannāme sasannāmayoḥ sasannāmeṣu

Compound sasannāma -

Adverb -sasannāmam -sasannāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria