Declension table of sasaṅketaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasaṅketam | sasaṅkete | sasaṅketāni |
Vocative | sasaṅketa | sasaṅkete | sasaṅketāni |
Accusative | sasaṅketam | sasaṅkete | sasaṅketāni |
Instrumental | sasaṅketena | sasaṅketābhyām | sasaṅketaiḥ |
Dative | sasaṅketāya | sasaṅketābhyām | sasaṅketebhyaḥ |
Ablative | sasaṅketāt | sasaṅketābhyām | sasaṅketebhyaḥ |
Genitive | sasaṅketasya | sasaṅketayoḥ | sasaṅketānām |
Locative | sasaṅkete | sasaṅketayoḥ | sasaṅketeṣu |