Declension table of ?sasandhyāṃśa

Deva

NeuterSingularDualPlural
Nominativesasandhyāṃśam sasandhyāṃśe sasandhyāṃśāni
Vocativesasandhyāṃśa sasandhyāṃśe sasandhyāṃśāni
Accusativesasandhyāṃśam sasandhyāṃśe sasandhyāṃśāni
Instrumentalsasandhyāṃśena sasandhyāṃśābhyām sasandhyāṃśaiḥ
Dativesasandhyāṃśāya sasandhyāṃśābhyām sasandhyāṃśebhyaḥ
Ablativesasandhyāṃśāt sasandhyāṃśābhyām sasandhyāṃśebhyaḥ
Genitivesasandhyāṃśasya sasandhyāṃśayoḥ sasandhyāṃśānām
Locativesasandhyāṃśe sasandhyāṃśayoḥ sasandhyāṃśeṣu

Compound sasandhyāṃśa -

Adverb -sasandhyāṃśam -sasandhyāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria