Declension table of ?sasandhyāṃśa

Deva

MasculineSingularDualPlural
Nominativesasandhyāṃśaḥ sasandhyāṃśau sasandhyāṃśāḥ
Vocativesasandhyāṃśa sasandhyāṃśau sasandhyāṃśāḥ
Accusativesasandhyāṃśam sasandhyāṃśau sasandhyāṃśān
Instrumentalsasandhyāṃśena sasandhyāṃśābhyām sasandhyāṃśaiḥ sasandhyāṃśebhiḥ
Dativesasandhyāṃśāya sasandhyāṃśābhyām sasandhyāṃśebhyaḥ
Ablativesasandhyāṃśāt sasandhyāṃśābhyām sasandhyāṃśebhyaḥ
Genitivesasandhyāṃśasya sasandhyāṃśayoḥ sasandhyāṃśānām
Locativesasandhyāṃśe sasandhyāṃśayoḥ sasandhyāṃśeṣu

Compound sasandhyāṃśa -

Adverb -sasandhyāṃśam -sasandhyāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria