Declension table of ?sasṛjāna

Deva

NeuterSingularDualPlural
Nominativesasṛjānam sasṛjāne sasṛjānāni
Vocativesasṛjāna sasṛjāne sasṛjānāni
Accusativesasṛjānam sasṛjāne sasṛjānāni
Instrumentalsasṛjānena sasṛjānābhyām sasṛjānaiḥ
Dativesasṛjānāya sasṛjānābhyām sasṛjānebhyaḥ
Ablativesasṛjānāt sasṛjānābhyām sasṛjānebhyaḥ
Genitivesasṛjānasya sasṛjānayoḥ sasṛjānānām
Locativesasṛjāne sasṛjānayoḥ sasṛjāneṣu

Compound sasṛjāna -

Adverb -sasṛjānam -sasṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria