Declension table of ?sasṛjāna

Deva

MasculineSingularDualPlural
Nominativesasṛjānaḥ sasṛjānau sasṛjānāḥ
Vocativesasṛjāna sasṛjānau sasṛjānāḥ
Accusativesasṛjānam sasṛjānau sasṛjānān
Instrumentalsasṛjānena sasṛjānābhyām sasṛjānaiḥ sasṛjānebhiḥ
Dativesasṛjānāya sasṛjānābhyām sasṛjānebhyaḥ
Ablativesasṛjānāt sasṛjānābhyām sasṛjānebhyaḥ
Genitivesasṛjānasya sasṛjānayoḥ sasṛjānānām
Locativesasṛjāne sasṛjānayoḥ sasṛjāneṣu

Compound sasṛjāna -

Adverb -sasṛjānam -sasṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria