Declension table of ?sarvottamā

Deva

FeminineSingularDualPlural
Nominativesarvottamā sarvottame sarvottamāḥ
Vocativesarvottame sarvottame sarvottamāḥ
Accusativesarvottamām sarvottame sarvottamāḥ
Instrumentalsarvottamayā sarvottamābhyām sarvottamābhiḥ
Dativesarvottamāyai sarvottamābhyām sarvottamābhyaḥ
Ablativesarvottamāyāḥ sarvottamābhyām sarvottamābhyaḥ
Genitivesarvottamāyāḥ sarvottamayoḥ sarvottamānām
Locativesarvottamāyām sarvottamayoḥ sarvottamāsu

Adverb -sarvottamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria