Declension table of sarvottama

Deva

MasculineSingularDualPlural
Nominativesarvottamaḥ sarvottamau sarvottamāḥ
Vocativesarvottama sarvottamau sarvottamāḥ
Accusativesarvottamam sarvottamau sarvottamān
Instrumentalsarvottamena sarvottamābhyām sarvottamaiḥ sarvottamebhiḥ
Dativesarvottamāya sarvottamābhyām sarvottamebhyaḥ
Ablativesarvottamāt sarvottamābhyām sarvottamebhyaḥ
Genitivesarvottamasya sarvottamayoḥ sarvottamānām
Locativesarvottame sarvottamayoḥ sarvottameṣu

Compound sarvottama -

Adverb -sarvottamam -sarvottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria