Declension table of ?sarvotkarṣa

Deva

MasculineSingularDualPlural
Nominativesarvotkarṣaḥ sarvotkarṣau sarvotkarṣāḥ
Vocativesarvotkarṣa sarvotkarṣau sarvotkarṣāḥ
Accusativesarvotkarṣam sarvotkarṣau sarvotkarṣān
Instrumentalsarvotkarṣeṇa sarvotkarṣābhyām sarvotkarṣaiḥ sarvotkarṣebhiḥ
Dativesarvotkarṣāya sarvotkarṣābhyām sarvotkarṣebhyaḥ
Ablativesarvotkarṣāt sarvotkarṣābhyām sarvotkarṣebhyaḥ
Genitivesarvotkarṣasya sarvotkarṣayoḥ sarvotkarṣāṇām
Locativesarvotkarṣe sarvotkarṣayoḥ sarvotkarṣeṣu

Compound sarvotkarṣa -

Adverb -sarvotkarṣam -sarvotkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria