Declension table of ?sarvoparamatva

Deva

NeuterSingularDualPlural
Nominativesarvoparamatvam sarvoparamatve sarvoparamatvāni
Vocativesarvoparamatva sarvoparamatve sarvoparamatvāni
Accusativesarvoparamatvam sarvoparamatve sarvoparamatvāni
Instrumentalsarvoparamatvena sarvoparamatvābhyām sarvoparamatvaiḥ
Dativesarvoparamatvāya sarvoparamatvābhyām sarvoparamatvebhyaḥ
Ablativesarvoparamatvāt sarvoparamatvābhyām sarvoparamatvebhyaḥ
Genitivesarvoparamatvasya sarvoparamatvayoḥ sarvoparamatvānām
Locativesarvoparamatve sarvoparamatvayoḥ sarvoparamatveṣu

Compound sarvoparamatva -

Adverb -sarvoparamatvam -sarvoparamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria