Declension table of ?sarvoparama

Deva

MasculineSingularDualPlural
Nominativesarvoparamaḥ sarvoparamau sarvoparamāḥ
Vocativesarvoparama sarvoparamau sarvoparamāḥ
Accusativesarvoparamam sarvoparamau sarvoparamān
Instrumentalsarvoparameṇa sarvoparamābhyām sarvoparamaiḥ sarvoparamebhiḥ
Dativesarvoparamāya sarvoparamābhyām sarvoparamebhyaḥ
Ablativesarvoparamāt sarvoparamābhyām sarvoparamebhyaḥ
Genitivesarvoparamasya sarvoparamayoḥ sarvoparamāṇām
Locativesarvoparame sarvoparamayoḥ sarvoparameṣu

Compound sarvoparama -

Adverb -sarvoparamam -sarvoparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria