Declension table of ?sarvopaniṣatsāra

Deva

NeuterSingularDualPlural
Nominativesarvopaniṣatsāram sarvopaniṣatsāre sarvopaniṣatsārāṇi
Vocativesarvopaniṣatsāra sarvopaniṣatsāre sarvopaniṣatsārāṇi
Accusativesarvopaniṣatsāram sarvopaniṣatsāre sarvopaniṣatsārāṇi
Instrumentalsarvopaniṣatsāreṇa sarvopaniṣatsārābhyām sarvopaniṣatsāraiḥ
Dativesarvopaniṣatsārāya sarvopaniṣatsārābhyām sarvopaniṣatsārebhyaḥ
Ablativesarvopaniṣatsārāt sarvopaniṣatsārābhyām sarvopaniṣatsārebhyaḥ
Genitivesarvopaniṣatsārasya sarvopaniṣatsārayoḥ sarvopaniṣatsārāṇām
Locativesarvopaniṣatsāre sarvopaniṣatsārayoḥ sarvopaniṣatsāreṣu

Compound sarvopaniṣatsāra -

Adverb -sarvopaniṣatsāram -sarvopaniṣatsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria