Declension table of ?sarvopakāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvopakāriṇī sarvopakāriṇyau sarvopakāriṇyaḥ
Vocativesarvopakāriṇi sarvopakāriṇyau sarvopakāriṇyaḥ
Accusativesarvopakāriṇīm sarvopakāriṇyau sarvopakāriṇīḥ
Instrumentalsarvopakāriṇyā sarvopakāriṇībhyām sarvopakāriṇībhiḥ
Dativesarvopakāriṇyai sarvopakāriṇībhyām sarvopakāriṇībhyaḥ
Ablativesarvopakāriṇyāḥ sarvopakāriṇībhyām sarvopakāriṇībhyaḥ
Genitivesarvopakāriṇyāḥ sarvopakāriṇyoḥ sarvopakāriṇīnām
Locativesarvopakāriṇyām sarvopakāriṇyoḥ sarvopakāriṇīṣu

Compound sarvopakāriṇi - sarvopakāriṇī -

Adverb -sarvopakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria