Declension table of ?sarvopadha

Deva

NeuterSingularDualPlural
Nominativesarvopadham sarvopadhe sarvopadhāni
Vocativesarvopadha sarvopadhe sarvopadhāni
Accusativesarvopadham sarvopadhe sarvopadhāni
Instrumentalsarvopadhena sarvopadhābhyām sarvopadhaiḥ
Dativesarvopadhāya sarvopadhābhyām sarvopadhebhyaḥ
Ablativesarvopadhāt sarvopadhābhyām sarvopadhebhyaḥ
Genitivesarvopadhasya sarvopadhayoḥ sarvopadhānām
Locativesarvopadhe sarvopadhayoḥ sarvopadheṣu

Compound sarvopadha -

Adverb -sarvopadham -sarvopadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria