Declension table of ?sarvodyukta

Deva

MasculineSingularDualPlural
Nominativesarvodyuktaḥ sarvodyuktau sarvodyuktāḥ
Vocativesarvodyukta sarvodyuktau sarvodyuktāḥ
Accusativesarvodyuktam sarvodyuktau sarvodyuktān
Instrumentalsarvodyuktena sarvodyuktābhyām sarvodyuktaiḥ sarvodyuktebhiḥ
Dativesarvodyuktāya sarvodyuktābhyām sarvodyuktebhyaḥ
Ablativesarvodyuktāt sarvodyuktābhyām sarvodyuktebhyaḥ
Genitivesarvodyuktasya sarvodyuktayoḥ sarvodyuktānām
Locativesarvodyukte sarvodyuktayoḥ sarvodyukteṣu

Compound sarvodyukta -

Adverb -sarvodyuktam -sarvodyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria