Declension table of ?sarvodāttā

Deva

FeminineSingularDualPlural
Nominativesarvodāttā sarvodātte sarvodāttāḥ
Vocativesarvodātte sarvodātte sarvodāttāḥ
Accusativesarvodāttām sarvodātte sarvodāttāḥ
Instrumentalsarvodāttayā sarvodāttābhyām sarvodāttābhiḥ
Dativesarvodāttāyai sarvodāttābhyām sarvodāttābhyaḥ
Ablativesarvodāttāyāḥ sarvodāttābhyām sarvodāttābhyaḥ
Genitivesarvodāttāyāḥ sarvodāttayoḥ sarvodāttānām
Locativesarvodāttāyām sarvodāttayoḥ sarvodāttāsu

Adverb -sarvodāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria