Declension table of ?sarvodātta

Deva

MasculineSingularDualPlural
Nominativesarvodāttaḥ sarvodāttau sarvodāttāḥ
Vocativesarvodātta sarvodāttau sarvodāttāḥ
Accusativesarvodāttam sarvodāttau sarvodāttān
Instrumentalsarvodāttena sarvodāttābhyām sarvodāttaiḥ sarvodāttebhiḥ
Dativesarvodāttāya sarvodāttābhyām sarvodāttebhyaḥ
Ablativesarvodāttāt sarvodāttābhyām sarvodāttebhyaḥ
Genitivesarvodāttasya sarvodāttayoḥ sarvodāttānām
Locativesarvodātte sarvodāttayoḥ sarvodātteṣu

Compound sarvodātta -

Adverb -sarvodāttam -sarvodāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria