Declension table of ?sarveśvaratva

Deva

NeuterSingularDualPlural
Nominativesarveśvaratvam sarveśvaratve sarveśvaratvāni
Vocativesarveśvaratva sarveśvaratve sarveśvaratvāni
Accusativesarveśvaratvam sarveśvaratve sarveśvaratvāni
Instrumentalsarveśvaratvena sarveśvaratvābhyām sarveśvaratvaiḥ
Dativesarveśvaratvāya sarveśvaratvābhyām sarveśvaratvebhyaḥ
Ablativesarveśvaratvāt sarveśvaratvābhyām sarveśvaratvebhyaḥ
Genitivesarveśvaratvasya sarveśvaratvayoḥ sarveśvaratvānām
Locativesarveśvaratve sarveśvaratvayoḥ sarveśvaratveṣu

Compound sarveśvaratva -

Adverb -sarveśvaratvam -sarveśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria