Declension table of ?sarveśvaratattvanirṇaya

Deva

MasculineSingularDualPlural
Nominativesarveśvaratattvanirṇayaḥ sarveśvaratattvanirṇayau sarveśvaratattvanirṇayāḥ
Vocativesarveśvaratattvanirṇaya sarveśvaratattvanirṇayau sarveśvaratattvanirṇayāḥ
Accusativesarveśvaratattvanirṇayam sarveśvaratattvanirṇayau sarveśvaratattvanirṇayān
Instrumentalsarveśvaratattvanirṇayena sarveśvaratattvanirṇayābhyām sarveśvaratattvanirṇayaiḥ sarveśvaratattvanirṇayebhiḥ
Dativesarveśvaratattvanirṇayāya sarveśvaratattvanirṇayābhyām sarveśvaratattvanirṇayebhyaḥ
Ablativesarveśvaratattvanirṇayāt sarveśvaratattvanirṇayābhyām sarveśvaratattvanirṇayebhyaḥ
Genitivesarveśvaratattvanirṇayasya sarveśvaratattvanirṇayayoḥ sarveśvaratattvanirṇayānām
Locativesarveśvaratattvanirṇaye sarveśvaratattvanirṇayayoḥ sarveśvaratattvanirṇayeṣu

Compound sarveśvaratattvanirṇaya -

Adverb -sarveśvaratattvanirṇayam -sarveśvaratattvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria