Declension table of ?sarveśvara

Deva

MasculineSingularDualPlural
Nominativesarveśvaraḥ sarveśvarau sarveśvarāḥ
Vocativesarveśvara sarveśvarau sarveśvarāḥ
Accusativesarveśvaram sarveśvarau sarveśvarān
Instrumentalsarveśvareṇa sarveśvarābhyām sarveśvaraiḥ sarveśvarebhiḥ
Dativesarveśvarāya sarveśvarābhyām sarveśvarebhyaḥ
Ablativesarveśvarāt sarveśvarābhyām sarveśvarebhyaḥ
Genitivesarveśvarasya sarveśvarayoḥ sarveśvarāṇām
Locativesarveśvare sarveśvarayoḥ sarveśvareṣu

Compound sarveśvara -

Adverb -sarveśvaram -sarveśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria