Declension table of ?sarveśa

Deva

MasculineSingularDualPlural
Nominativesarveśaḥ sarveśau sarveśāḥ
Vocativesarveśa sarveśau sarveśāḥ
Accusativesarveśam sarveśau sarveśān
Instrumentalsarveśena sarveśābhyām sarveśaiḥ sarveśebhiḥ
Dativesarveśāya sarveśābhyām sarveśebhyaḥ
Ablativesarveśāt sarveśābhyām sarveśebhyaḥ
Genitivesarveśasya sarveśayoḥ sarveśānām
Locativesarveśe sarveśayoḥ sarveśeṣu

Compound sarveśa -

Adverb -sarveśam -sarveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria