Declension table of ?sarvendriyasambhavā

Deva

FeminineSingularDualPlural
Nominativesarvendriyasambhavā sarvendriyasambhave sarvendriyasambhavāḥ
Vocativesarvendriyasambhave sarvendriyasambhave sarvendriyasambhavāḥ
Accusativesarvendriyasambhavām sarvendriyasambhave sarvendriyasambhavāḥ
Instrumentalsarvendriyasambhavayā sarvendriyasambhavābhyām sarvendriyasambhavābhiḥ
Dativesarvendriyasambhavāyai sarvendriyasambhavābhyām sarvendriyasambhavābhyaḥ
Ablativesarvendriyasambhavāyāḥ sarvendriyasambhavābhyām sarvendriyasambhavābhyaḥ
Genitivesarvendriyasambhavāyāḥ sarvendriyasambhavayoḥ sarvendriyasambhavānām
Locativesarvendriyasambhavāyām sarvendriyasambhavayoḥ sarvendriyasambhavāsu

Adverb -sarvendriyasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria