Declension table of ?sarvendriyasambhava

Deva

NeuterSingularDualPlural
Nominativesarvendriyasambhavam sarvendriyasambhave sarvendriyasambhavāni
Vocativesarvendriyasambhava sarvendriyasambhave sarvendriyasambhavāni
Accusativesarvendriyasambhavam sarvendriyasambhave sarvendriyasambhavāni
Instrumentalsarvendriyasambhavena sarvendriyasambhavābhyām sarvendriyasambhavaiḥ
Dativesarvendriyasambhavāya sarvendriyasambhavābhyām sarvendriyasambhavebhyaḥ
Ablativesarvendriyasambhavāt sarvendriyasambhavābhyām sarvendriyasambhavebhyaḥ
Genitivesarvendriyasambhavasya sarvendriyasambhavayoḥ sarvendriyasambhavānām
Locativesarvendriyasambhave sarvendriyasambhavayoḥ sarvendriyasambhaveṣu

Compound sarvendriyasambhava -

Adverb -sarvendriyasambhavam -sarvendriyasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria